Discover and read the best of Twitter Threads about #shloka26

Most recents (2)

#gitarthavisesha #FirstShadanga #Adhyaya2 #Shloka26 #Shloka27 #Shloka28

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ।।

atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam ।
tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ।।
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ।।

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca ।
tasmādaparihārye'rthe na tvaṃ śocitumarhasi ।।
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ।।

avyaktādīni bhūtāni vyaktamadhyāni bhārata ।
avyaktanidhanānyeva tatra kā paridevanā ।।
Read 12 tweets
#gitarthavisesha #FirstShadanga #Adhyaya1 #Shloka26

तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥

tatrApashyat sthitAn pArthaH pitRRInatha pitAmahAn |
AchAryAnmAtulAnbhrAtRRInputrAnpautrAnsakhIMstathA ||
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।

shvashurAn suhRRidashchaiva senayorubhayorapi |
अथ​ - then, पार्थ - pruthaH’s son Arjuna, तत्र - in that battlefield, अभयो: सेनयोरपि - in both armies, स्थितान् - present, पितॄन् - fathers, पितामहान् - grandfathers, आचार्यान् - AchAryAs, मातुलान् - uncles, भ्रातॄन् - brothers, पुत्रान् - sons, पौत्रान् - grandsons,
Read 6 tweets

Related hashtags

Did Thread Reader help you today?

Support us! We are indie developers!


This site is made by just two indie developers on a laptop doing marketing, support and development! Read more about the story.

Become a Premium Member ($3.00/month or $30.00/year) and get exclusive features!

Become Premium

Too expensive? Make a small donation by buying us coffee ($5) or help with server cost ($10)

Donate via Paypal Become our Patreon

Thank you for your support!